दित्यवाह् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दित्यवाट् / दित्यवाड्
दित्यवाहौ
दित्यवाहः
ಸಂಬೋಧನ
दित्यवाट् / दित्यवाड्
दित्यवाहौ
दित्यवाहः
ದ್ವಿತೀಯಾ
दित्यवाहम्
दित्यवाहौ
दित्यौहः
ತೃತೀಯಾ
दित्यौहा
दित्यवाड्भ्याम्
दित्यवाड्भिः
ಚತುರ್ಥೀ
दित्यौहे
दित्यवाड्भ्याम्
दित्यवाड्भ्यः
ಪಂಚಮೀ
दित्यौहः
दित्यवाड्भ्याम्
दित्यवाड्भ्यः
ಷಷ್ಠೀ
दित्यौहः
दित्यौहोः
दित्यौहाम्
ಸಪ್ತಮೀ
दित्यौहि
दित्यौहोः
दित्यवाट्त्सु / दित्यवाट्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दित्यवाट् / दित्यवाड्
दित्यवाहौ
दित्यवाहः
ಸಂಬೋಧನ
दित्यवाट् / दित्यवाड्
दित्यवाहौ
दित्यवाहः
ದ್ವಿತೀಯಾ
दित्यवाहम्
दित्यवाहौ
दित्यौहः
ತೃತೀಯಾ
दित्यौहा
दित्यवाड्भ्याम्
दित्यवाड्भिः
ಚತುರ್ಥೀ
दित्यौहे
दित्यवाड्भ्याम्
दित्यवाड्भ्यः
ಪಂಚಮೀ
दित्यौहः
दित्यवाड्भ्याम्
दित्यवाड्भ्यः
ಷಷ್ಠೀ
दित्यौहः
दित्यौहोः
दित्यौहाम्
ಸಪ್ತಮೀ
दित्यौहि
दित्यौहोः
दित्यवाट्त्सु / दित्यवाट्सु