दिग्वासस् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दिग्वासः
दिग्वाससी
दिग्वासांसि
ಸಂಬೋಧನ
दिग्वासः
दिग्वाससी
दिग्वासांसि
ದ್ವಿತೀಯಾ
दिग्वासः
दिग्वाससी
दिग्वासांसि
ತೃತೀಯಾ
दिग्वाससा
दिग्वासोभ्याम्
दिग्वासोभिः
ಚತುರ್ಥೀ
दिग्वाससे
दिग्वासोभ्याम्
दिग्वासोभ्यः
ಪಂಚಮೀ
दिग्वाससः
दिग्वासोभ्याम्
दिग्वासोभ्यः
ಷಷ್ಠೀ
दिग्वाससः
दिग्वाससोः
दिग्वाससाम्
ಸಪ್ತಮೀ
दिग्वाससि
दिग्वाससोः
दिग्वासःसु / दिग्वासस्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दिग्वासः
दिग्वाससी
दिग्वासांसि
ಸಂಬೋಧನ
दिग्वासः
दिग्वाससी
दिग्वासांसि
ದ್ವಿತೀಯಾ
दिग्वासः
दिग्वाससी
दिग्वासांसि
ತೃತೀಯಾ
दिग्वाससा
दिग्वासोभ्याम्
दिग्वासोभिः
ಚತುರ್ಥೀ
दिग्वाससे
दिग्वासोभ्याम्
दिग्वासोभ्यः
ಪಂಚಮೀ
दिग्वाससः
दिग्वासोभ्याम्
दिग्वासोभ्यः
ಷಷ್ಠೀ
दिग्वाससः
दिग्वाससोः
दिग्वाससाम्
ಸಪ್ತಮೀ
दिग्वाससि
दिग्वाससोः
दिग्वासःसु / दिग्वासस्सु


ಇತರರು