दिग्वासस् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दिग्वासः
दिग्वाससी
दिग्वासांसि
ସମ୍ବୋଧନ
दिग्वासः
दिग्वाससी
दिग्वासांसि
ଦ୍ୱିତୀୟା
दिग्वासः
दिग्वाससी
दिग्वासांसि
ତୃତୀୟା
दिग्वाससा
दिग्वासोभ्याम्
दिग्वासोभिः
ଚତୁର୍ଥୀ
दिग्वाससे
दिग्वासोभ्याम्
दिग्वासोभ्यः
ପଞ୍ଚମୀ
दिग्वाससः
दिग्वासोभ्याम्
दिग्वासोभ्यः
ଷଷ୍ଠୀ
दिग्वाससः
दिग्वाससोः
दिग्वाससाम्
ସପ୍ତମୀ
दिग्वाससि
दिग्वाससोः
दिग्वासःसु / दिग्वासस्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दिग्वासः
दिग्वाससी
दिग्वासांसि
ସମ୍ବୋଧନ
दिग्वासः
दिग्वाससी
दिग्वासांसि
ଦ୍ୱିତୀୟା
दिग्वासः
दिग्वाससी
दिग्वासांसि
ତୃତୀୟା
दिग्वाससा
दिग्वासोभ्याम्
दिग्वासोभिः
ଚତୁର୍ଥୀ
दिग्वाससे
दिग्वासोभ्याम्
दिग्वासोभ्यः
ପଞ୍ଚମୀ
दिग्वाससः
दिग्वासोभ्याम्
दिग्वासोभ्यः
ଷଷ୍ଠୀ
दिग्वाससः
दिग्वाससोः
दिग्वाससाम्
ସପ୍ତମୀ
दिग्वाससि
दिग्वाससोः
दिग्वासःसु / दिग्वासस्सु


ଅନ୍ୟ