दिग्वासस् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दिग्वासः
दिग्वाससी
दिग्वासांसि
संबोधन
दिग्वासः
दिग्वाससी
दिग्वासांसि
द्वितीया
दिग्वासः
दिग्वाससी
दिग्वासांसि
तृतीया
दिग्वाससा
दिग्वासोभ्याम्
दिग्वासोभिः
चतुर्थी
दिग्वाससे
दिग्वासोभ्याम्
दिग्वासोभ्यः
पंचमी
दिग्वाससः
दिग्वासोभ्याम्
दिग्वासोभ्यः
षष्ठी
दिग्वाससः
दिग्वाससोः
दिग्वाससाम्
सप्तमी
दिग्वाससि
दिग्वाससोः
दिग्वासःसु / दिग्वासस्सु
 
एक
द्वि
अनेक
प्रथमा
दिग्वासः
दिग्वाससी
दिग्वासांसि
सम्बोधन
दिग्वासः
दिग्वाससी
दिग्वासांसि
द्वितीया
दिग्वासः
दिग्वाससी
दिग्वासांसि
तृतीया
दिग्वाससा
दिग्वासोभ्याम्
दिग्वासोभिः
चतुर्थी
दिग्वाससे
दिग्वासोभ्याम्
दिग्वासोभ्यः
पञ्चमी
दिग्वाससः
दिग्वासोभ्याम्
दिग्वासोभ्यः
षष्ठी
दिग्वाससः
दिग्वाससोः
दिग्वाससाम्
सप्तमी
दिग्वाससि
दिग्वाससोः
दिग्वासःसु / दिग्वासस्सु


इतर