दासमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दासमानः
दासमानौ
दासमानाः
ಸಂಬೋಧನ
दासमान
दासमानौ
दासमानाः
ದ್ವಿತೀಯಾ
दासमानम्
दासमानौ
दासमानान्
ತೃತೀಯಾ
दासमानेन
दासमानाभ्याम्
दासमानैः
ಚತುರ್ಥೀ
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
ಪಂಚಮೀ
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
ಷಷ್ಠೀ
दासमानस्य
दासमानयोः
दासमानानाम्
ಸಪ್ತಮೀ
दासमाने
दासमानयोः
दासमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दासमानः
दासमानौ
दासमानाः
ಸಂಬೋಧನ
दासमान
दासमानौ
दासमानाः
ದ್ವಿತೀಯಾ
दासमानम्
दासमानौ
दासमानान्
ತೃತೀಯಾ
दासमानेन
दासमानाभ्याम्
दासमानैः
ಚತುರ್ಥೀ
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
ಪಂಚಮೀ
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
ಷಷ್ಠೀ
दासमानस्य
दासमानयोः
दासमानानाम्
ಸಪ್ತಮೀ
दासमाने
दासमानयोः
दासमानेषु


ಇತರರು