दासमान ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दासमानः
दासमानौ
दासमानाः
ସମ୍ବୋଧନ
दासमान
दासमानौ
दासमानाः
ଦ୍ୱିତୀୟା
दासमानम्
दासमानौ
दासमानान्
ତୃତୀୟା
दासमानेन
दासमानाभ्याम्
दासमानैः
ଚତୁର୍ଥୀ
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
ପଞ୍ଚମୀ
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
ଷଷ୍ଠୀ
दासमानस्य
दासमानयोः
दासमानानाम्
ସପ୍ତମୀ
दासमाने
दासमानयोः
दासमानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दासमानः
दासमानौ
दासमानाः
ସମ୍ବୋଧନ
दासमान
दासमानौ
दासमानाः
ଦ୍ୱିତୀୟା
दासमानम्
दासमानौ
दासमानान्
ତୃତୀୟା
दासमानेन
दासमानाभ्याम्
दासमानैः
ଚତୁର୍ଥୀ
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
ପଞ୍ଚମୀ
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
ଷଷ୍ଠୀ
दासमानस्य
दासमानयोः
दासमानानाम्
ସପ୍ତମୀ
दासमाने
दासमानयोः
दासमानेषु


ଅନ୍ୟ