दासमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दासमानः
दासमानौ
दासमानाः
संबोधन
दासमान
दासमानौ
दासमानाः
द्वितीया
दासमानम्
दासमानौ
दासमानान्
तृतीया
दासमानेन
दासमानाभ्याम्
दासमानैः
चतुर्थी
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
पंचमी
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
षष्ठी
दासमानस्य
दासमानयोः
दासमानानाम्
सप्तमी
दासमाने
दासमानयोः
दासमानेषु
 
एक
द्वि
अनेक
प्रथमा
दासमानः
दासमानौ
दासमानाः
सम्बोधन
दासमान
दासमानौ
दासमानाः
द्वितीया
दासमानम्
दासमानौ
दासमानान्
तृतीया
दासमानेन
दासमानाभ्याम्
दासमानैः
चतुर्थी
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
पञ्चमी
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
षष्ठी
दासमानस्य
दासमानयोः
दासमानानाम्
सप्तमी
दासमाने
दासमानयोः
दासमानेषु


इतर