दारु ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दारुः
दारू
दारवः
ಸಂಬೋಧನ
दारो
दारू
दारवः
ದ್ವಿತೀಯಾ
दारुम्
दारू
दारून्
ತೃತೀಯಾ
दारुणा
दारुभ्याम्
दारुभिः
ಚತುರ್ಥೀ
दारवे
दारुभ्याम्
दारुभ्यः
ಪಂಚಮೀ
दारोः
दारुभ्याम्
दारुभ्यः
ಷಷ್ಠೀ
दारोः
दार्वोः
दारूणाम्
ಸಪ್ತಮೀ
दारौ
दार्वोः
दारुषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दारुः
दारू
दारवः
ಸಂಬೋಧನ
दारो
दारू
दारवः
ದ್ವಿತೀಯಾ
दारुम्
दारू
दारून्
ತೃತೀಯಾ
दारुणा
दारुभ्याम्
दारुभिः
ಚತುರ್ಥೀ
दारवे
दारुभ्याम्
दारुभ्यः
ಪಂಚಮೀ
दारोः
दारुभ्याम्
दारुभ्यः
ಷಷ್ಠೀ
दारोः
दार्वोः
दारूणाम्
ಸಪ್ತಮೀ
दारौ
दार्वोः
दारुषु


ಇತರರು