दारु ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दारुः
दारू
दारवः
ସମ୍ବୋଧନ
दारो
दारू
दारवः
ଦ୍ୱିତୀୟା
दारुम्
दारू
दारून्
ତୃତୀୟା
दारुणा
दारुभ्याम्
दारुभिः
ଚତୁର୍ଥୀ
दारवे
दारुभ्याम्
दारुभ्यः
ପଞ୍ଚମୀ
दारोः
दारुभ्याम्
दारुभ्यः
ଷଷ୍ଠୀ
दारोः
दार्वोः
दारूणाम्
ସପ୍ତମୀ
दारौ
दार्वोः
दारुषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दारुः
दारू
दारवः
ସମ୍ବୋଧନ
दारो
दारू
दारवः
ଦ୍ୱିତୀୟା
दारुम्
दारू
दारून्
ତୃତୀୟା
दारुणा
दारुभ्याम्
दारुभिः
ଚତୁର୍ଥୀ
दारवे
दारुभ्याम्
दारुभ्यः
ପଞ୍ଚମୀ
दारोः
दारुभ्याम्
दारुभ्यः
ଷଷ୍ଠୀ
दारोः
दार्वोः
दारूणाम्
ସପ୍ତମୀ
दारौ
दार्वोः
दारुषु


ଅନ୍ୟ