दारु विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दारुः
दारू
दारवः
संबोधन
दारो
दारू
दारवः
द्वितीया
दारुम्
दारू
दारून्
तृतीया
दारुणा
दारुभ्याम्
दारुभिः
चतुर्थी
दारवे
दारुभ्याम्
दारुभ्यः
पंचमी
दारोः
दारुभ्याम्
दारुभ्यः
षष्ठी
दारोः
दार्वोः
दारूणाम्
सप्तमी
दारौ
दार्वोः
दारुषु
 
एक
द्वि
अनेक
प्रथमा
दारुः
दारू
दारवः
सम्बोधन
दारो
दारू
दारवः
द्वितीया
दारुम्
दारू
दारून्
तृतीया
दारुणा
दारुभ्याम्
दारुभिः
चतुर्थी
दारवे
दारुभ्याम्
दारुभ्यः
पञ्चमी
दारोः
दारुभ्याम्
दारुभ्यः
षष्ठी
दारोः
दार्वोः
दारूणाम्
सप्तमी
दारौ
दार्वोः
दारुषु


इतर