दारिद्रय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दारिद्रयः
दारिद्रयौ
दारिद्रयाः
ಸಂಬೋಧನ
दारिद्रय
दारिद्रयौ
दारिद्रयाः
ದ್ವಿತೀಯಾ
दारिद्रयम्
दारिद्रयौ
दारिद्रयान्
ತೃತೀಯಾ
दारिद्रयेण
दारिद्रयाभ्याम्
दारिद्रयैः
ಚತುರ್ಥೀ
दारिद्रयाय
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
ಪಂಚಮೀ
दारिद्रयात् / दारिद्रयाद्
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
ಷಷ್ಠೀ
दारिद्रयस्य
दारिद्रययोः
दारिद्रयाणाम्
ಸಪ್ತಮೀ
दारिद्रये
दारिद्रययोः
दारिद्रयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दारिद्रयः
दारिद्रयौ
दारिद्रयाः
ಸಂಬೋಧನ
दारिद्रय
दारिद्रयौ
दारिद्रयाः
ದ್ವಿತೀಯಾ
दारिद्रयम्
दारिद्रयौ
दारिद्रयान्
ತೃತೀಯಾ
दारिद्रयेण
दारिद्रयाभ्याम्
दारिद्रयैः
ಚತುರ್ಥೀ
दारिद्रयाय
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
ಪಂಚಮೀ
दारिद्रयात् / दारिद्रयाद्
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
ಷಷ್ಠೀ
दारिद्रयस्य
दारिद्रययोः
दारिद्रयाणाम्
ಸಪ್ತಮೀ
दारिद्रये
दारिद्रययोः
दारिद्रयेषु