दारिद्रय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दारिद्रयः
दारिद्रयौ
दारिद्रयाः
संबोधन
दारिद्रय
दारिद्रयौ
दारिद्रयाः
द्वितीया
दारिद्रयम्
दारिद्रयौ
दारिद्रयान्
तृतीया
दारिद्रयेण
दारिद्रयाभ्याम्
दारिद्रयैः
चतुर्थी
दारिद्रयाय
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
पंचमी
दारिद्रयात् / दारिद्रयाद्
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
षष्ठी
दारिद्रयस्य
दारिद्रययोः
दारिद्रयाणाम्
सप्तमी
दारिद्रये
दारिद्रययोः
दारिद्रयेषु
 
एक
द्वि
अनेक
प्रथमा
दारिद्रयः
दारिद्रयौ
दारिद्रयाः
सम्बोधन
दारिद्रय
दारिद्रयौ
दारिद्रयाः
द्वितीया
दारिद्रयम्
दारिद्रयौ
दारिद्रयान्
तृतीया
दारिद्रयेण
दारिद्रयाभ्याम्
दारिद्रयैः
चतुर्थी
दारिद्रयाय
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
पञ्चमी
दारिद्रयात् / दारिद्रयाद्
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
षष्ठी
दारिद्रयस्य
दारिद्रययोः
दारिद्रयाणाम्
सप्तमी
दारिद्रये
दारिद्रययोः
दारिद्रयेषु