दामलिह् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दामलिट् / दामलिड्
दामलिहौ
दामलिहः
ಸಂಬೋಧನ
दामलिट् / दामलिड्
दामलिहौ
दामलिहः
ದ್ವಿತೀಯಾ
दामलिहम्
दामलिहौ
दामलिहः
ತೃತೀಯಾ
दामलिहा
दामलिड्भ्याम्
दामलिड्भिः
ಚತುರ್ಥೀ
दामलिहे
दामलिड्भ्याम्
दामलिड्भ्यः
ಪಂಚಮೀ
दामलिहः
दामलिड्भ्याम्
दामलिड्भ्यः
ಷಷ್ಠೀ
दामलिहः
दामलिहोः
दामलिहाम्
ಸಪ್ತಮೀ
दामलिहि
दामलिहोः
दामलिट्त्सु / दामलिट्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दामलिट् / दामलिड्
दामलिहौ
दामलिहः
ಸಂಬೋಧನ
दामलिट् / दामलिड्
दामलिहौ
दामलिहः
ದ್ವಿತೀಯಾ
दामलिहम्
दामलिहौ
दामलिहः
ತೃತೀಯಾ
दामलिहा
दामलिड्भ्याम्
दामलिड्भिः
ಚತುರ್ಥೀ
दामलिहे
दामलिड्भ्याम्
दामलिड्भ्यः
ಪಂಚಮೀ
दामलिहः
दामलिड्भ्याम्
दामलिड्भ्यः
ಷಷ್ಠೀ
दामलिहः
दामलिहोः
दामलिहाम्
ಸಪ್ತಮೀ
दामलिहि
दामलिहोः
दामलिट्त्सु / दामलिट्सु