दवितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दवितव्यः
दवितव्यौ
दवितव्याः
ಸಂಬೋಧನ
दवितव्य
दवितव्यौ
दवितव्याः
ದ್ವಿತೀಯಾ
दवितव्यम्
दवितव्यौ
दवितव्यान्
ತೃತೀಯಾ
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
ಚತುರ್ಥೀ
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
ಪಂಚಮೀ
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
ಷಷ್ಠೀ
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
ಸಪ್ತಮೀ
दवितव्ये
दवितव्ययोः
दवितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दवितव्यः
दवितव्यौ
दवितव्याः
ಸಂಬೋಧನ
दवितव्य
दवितव्यौ
दवितव्याः
ದ್ವಿತೀಯಾ
दवितव्यम्
दवितव्यौ
दवितव्यान्
ತೃತೀಯಾ
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
ಚತುರ್ಥೀ
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
ಪಂಚಮೀ
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
ಷಷ್ಠೀ
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
ಸಪ್ತಮೀ
दवितव्ये
दवितव्ययोः
दवितव्येषु


ಇತರರು