दवितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
दवितव्यः
दवितव्यौ
दवितव्याः
ସମ୍ବୋଧନ
दवितव्य
दवितव्यौ
दवितव्याः
ଦ୍ୱିତୀୟା
दवितव्यम्
दवितव्यौ
दवितव्यान्
ତୃତୀୟା
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
ଚତୁର୍ଥୀ
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
ପଞ୍ଚମୀ
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
ଷଷ୍ଠୀ
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
ସପ୍ତମୀ
दवितव्ये
दवितव्ययोः
दवितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
दवितव्यः
दवितव्यौ
दवितव्याः
ସମ୍ବୋଧନ
दवितव्य
दवितव्यौ
दवितव्याः
ଦ୍ୱିତୀୟା
दवितव्यम्
दवितव्यौ
दवितव्यान्
ତୃତୀୟା
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
ଚତୁର୍ଥୀ
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
ପଞ୍ଚମୀ
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
ଷଷ୍ଠୀ
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
ସପ୍ତମୀ
दवितव्ये
दवितव्ययोः
दवितव्येषु


ଅନ୍ୟ