दलयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दलयितव्यः
दलयितव्यौ
दलयितव्याः
ಸಂಬೋಧನ
दलयितव्य
दलयितव्यौ
दलयितव्याः
ದ್ವಿತೀಯಾ
दलयितव्यम्
दलयितव्यौ
दलयितव्यान्
ತೃತೀಯಾ
दलयितव्येन
दलयितव्याभ्याम्
दलयितव्यैः
ಚತುರ್ಥೀ
दलयितव्याय
दलयितव्याभ्याम्
दलयितव्येभ्यः
ಪಂಚಮೀ
दलयितव्यात् / दलयितव्याद्
दलयितव्याभ्याम्
दलयितव्येभ्यः
ಷಷ್ಠೀ
दलयितव्यस्य
दलयितव्ययोः
दलयितव्यानाम्
ಸಪ್ತಮೀ
दलयितव्ये
दलयितव्ययोः
दलयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दलयितव्यः
दलयितव्यौ
दलयितव्याः
ಸಂಬೋಧನ
दलयितव्य
दलयितव्यौ
दलयितव्याः
ದ್ವಿತೀಯಾ
दलयितव्यम्
दलयितव्यौ
दलयितव्यान्
ತೃತೀಯಾ
दलयितव्येन
दलयितव्याभ्याम्
दलयितव्यैः
ಚತುರ್ಥೀ
दलयितव्याय
दलयितव्याभ्याम्
दलयितव्येभ्यः
ಪಂಚಮೀ
दलयितव्यात् / दलयितव्याद्
दलयितव्याभ्याम्
दलयितव्येभ्यः
ಷಷ್ಠೀ
दलयितव्यस्य
दलयितव्ययोः
दलयितव्यानाम्
ಸಪ್ತಮೀ
दलयितव्ये
दलयितव्ययोः
दलयितव्येषु


ಇತರರು