दलयितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दलयितव्यः
दलयितव्यौ
दलयितव्याः
संबोधन
दलयितव्य
दलयितव्यौ
दलयितव्याः
द्वितीया
दलयितव्यम्
दलयितव्यौ
दलयितव्यान्
तृतीया
दलयितव्येन
दलयितव्याभ्याम्
दलयितव्यैः
चतुर्थी
दलयितव्याय
दलयितव्याभ्याम्
दलयितव्येभ्यः
पंचमी
दलयितव्यात् / दलयितव्याद्
दलयितव्याभ्याम्
दलयितव्येभ्यः
षष्ठी
दलयितव्यस्य
दलयितव्ययोः
दलयितव्यानाम्
सप्तमी
दलयितव्ये
दलयितव्ययोः
दलयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
दलयितव्यः
दलयितव्यौ
दलयितव्याः
सम्बोधन
दलयितव्य
दलयितव्यौ
दलयितव्याः
द्वितीया
दलयितव्यम्
दलयितव्यौ
दलयितव्यान्
तृतीया
दलयितव्येन
दलयितव्याभ्याम्
दलयितव्यैः
चतुर्थी
दलयितव्याय
दलयितव्याभ्याम्
दलयितव्येभ्यः
पञ्चमी
दलयितव्यात् / दलयितव्याद्
दलयितव्याभ्याम्
दलयितव्येभ्यः
षष्ठी
दलयितव्यस्य
दलयितव्ययोः
दलयितव्यानाम्
सप्तमी
दलयितव्ये
दलयितव्ययोः
दलयितव्येषु


इतर