दर्पितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दर्पितव्यः
दर्पितव्यौ
दर्पितव्याः
ಸಂಬೋಧನ
दर्पितव्य
दर्पितव्यौ
दर्पितव्याः
ದ್ವಿತೀಯಾ
दर्पितव्यम्
दर्पितव्यौ
दर्पितव्यान्
ತೃತೀಯಾ
दर्पितव्येन
दर्पितव्याभ्याम्
दर्पितव्यैः
ಚತುರ್ಥೀ
दर्पितव्याय
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
ಪಂಚಮೀ
दर्पितव्यात् / दर्पितव्याद्
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
ಷಷ್ಠೀ
दर्पितव्यस्य
दर्पितव्ययोः
दर्पितव्यानाम्
ಸಪ್ತಮೀ
दर्पितव्ये
दर्पितव्ययोः
दर्पितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दर्पितव्यः
दर्पितव्यौ
दर्पितव्याः
ಸಂಬೋಧನ
दर्पितव्य
दर्पितव्यौ
दर्पितव्याः
ದ್ವಿತೀಯಾ
दर्पितव्यम्
दर्पितव्यौ
दर्पितव्यान्
ತೃತೀಯಾ
दर्पितव्येन
दर्पितव्याभ्याम्
दर्पितव्यैः
ಚತುರ್ಥೀ
दर्पितव्याय
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
ಪಂಚಮೀ
दर्पितव्यात् / दर्पितव्याद्
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
ಷಷ್ಠೀ
दर्पितव्यस्य
दर्पितव्ययोः
दर्पितव्यानाम्
ಸಪ್ತಮೀ
दर्पितव्ये
दर्पितव्ययोः
दर्पितव्येषु


ಇತರರು