दरिद्रित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दरिद्रितः
दरिद्रितौ
दरिद्रिताः
ಸಂಬೋಧನ
दरिद्रित
दरिद्रितौ
दरिद्रिताः
ದ್ವಿತೀಯಾ
दरिद्रितम्
दरिद्रितौ
दरिद्रितान्
ತೃತೀಯಾ
दरिद्रितेन
दरिद्रिताभ्याम्
दरिद्रितैः
ಚತುರ್ಥೀ
दरिद्रिताय
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
ಪಂಚಮೀ
दरिद्रितात् / दरिद्रिताद्
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
ಷಷ್ಠೀ
दरिद्रितस्य
दरिद्रितयोः
दरिद्रितानाम्
ಸಪ್ತಮೀ
दरिद्रिते
दरिद्रितयोः
दरिद्रितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दरिद्रितः
दरिद्रितौ
दरिद्रिताः
ಸಂಬೋಧನ
दरिद्रित
दरिद्रितौ
दरिद्रिताः
ದ್ವಿತೀಯಾ
दरिद्रितम्
दरिद्रितौ
दरिद्रितान्
ತೃತೀಯಾ
दरिद्रितेन
दरिद्रिताभ्याम्
दरिद्रितैः
ಚತುರ್ಥೀ
दरिद्रिताय
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
ಪಂಚಮೀ
दरिद्रितात् / दरिद्रिताद्
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
ಷಷ್ಠೀ
दरिद्रितस्य
दरिद्रितयोः
दरिद्रितानाम्
ಸಪ್ತಮೀ
दरिद्रिते
दरिद्रितयोः
दरिद्रितेषु


ಇತರರು