दरिद्रित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दरिद्रितः
दरिद्रितौ
दरिद्रिताः
संबोधन
दरिद्रित
दरिद्रितौ
दरिद्रिताः
द्वितीया
दरिद्रितम्
दरिद्रितौ
दरिद्रितान्
तृतीया
दरिद्रितेन
दरिद्रिताभ्याम्
दरिद्रितैः
चतुर्थी
दरिद्रिताय
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
पंचमी
दरिद्रितात् / दरिद्रिताद्
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
षष्ठी
दरिद्रितस्य
दरिद्रितयोः
दरिद्रितानाम्
सप्तमी
दरिद्रिते
दरिद्रितयोः
दरिद्रितेषु
 
एक
द्वि
अनेक
प्रथमा
दरिद्रितः
दरिद्रितौ
दरिद्रिताः
सम्बोधन
दरिद्रित
दरिद्रितौ
दरिद्रिताः
द्वितीया
दरिद्रितम्
दरिद्रितौ
दरिद्रितान्
तृतीया
दरिद्रितेन
दरिद्रिताभ्याम्
दरिद्रितैः
चतुर्थी
दरिद्रिताय
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
पञ्चमी
दरिद्रितात् / दरिद्रिताद्
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
षष्ठी
दरिद्रितस्य
दरिद्रितयोः
दरिद्रितानाम्
सप्तमी
दरिद्रिते
दरिद्रितयोः
दरिद्रितेषु


इतर