दरद ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दरदः
दरदौ
दरदाः
ಸಂಬೋಧನ
दरद
दरदौ
दरदाः
ದ್ವಿತೀಯಾ
दरदम्
दरदौ
दरदान्
ತೃತೀಯಾ
दरदेन
दरदाभ्याम्
दरदैः
ಚತುರ್ಥೀ
दरदाय
दरदाभ्याम्
दरदेभ्यः
ಪಂಚಮೀ
दरदात् / दरदाद्
दरदाभ्याम्
दरदेभ्यः
ಷಷ್ಠೀ
दरदस्य
दरदयोः
दरदानाम्
ಸಪ್ತಮೀ
दरदे
दरदयोः
दरदेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दरदः
दरदौ
दरदाः
ಸಂಬೋಧನ
दरद
दरदौ
दरदाः
ದ್ವಿತೀಯಾ
दरदम्
दरदौ
दरदान्
ತೃತೀಯಾ
दरदेन
दरदाभ्याम्
दरदैः
ಚತುರ್ಥೀ
दरदाय
दरदाभ्याम्
दरदेभ्यः
ಪಂಚಮೀ
दरदात् / दरदाद्
दरदाभ्याम्
दरदेभ्यः
ಷಷ್ಠೀ
दरदस्य
दरदयोः
दरदानाम्
ಸಪ್ತಮೀ
दरदे
दरदयोः
दरदेषु


ಇತರರು