दया ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दया
दये
दयाः
ಸಂಬೋಧನ
दये
दये
दयाः
ದ್ವಿತೀಯಾ
दयाम्
दये
दयाः
ತೃತೀಯಾ
दयया
दयाभ्याम्
दयाभिः
ಚತುರ್ಥೀ
दयायै
दयाभ्याम्
दयाभ्यः
ಪಂಚಮೀ
दयायाः
दयाभ्याम्
दयाभ्यः
ಷಷ್ಠೀ
दयायाः
दययोः
दयानाम्
ಸಪ್ತಮೀ
दयायाम्
दययोः
दयासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दया
दये
दयाः
ಸಂಬೋಧನ
दये
दये
दयाः
ದ್ವಿತೀಯಾ
दयाम्
दये
दयाः
ತೃತೀಯಾ
दयया
दयाभ्याम्
दयाभिः
ಚತುರ್ಥೀ
दयायै
दयाभ्याम्
दयाभ्यः
ಪಂಚಮೀ
दयायाः
दयाभ्याम्
दयाभ्यः
ಷಷ್ಠೀ
दयायाः
दययोः
दयानाम्
ಸಪ್ತಮೀ
दयायाम्
दययोः
दयासु


ಇತರರು