दन्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दन्तः
दन्तौ
दन्ताः
ಸಂಬೋಧನ
दन्त
दन्तौ
दन्ताः
ದ್ವಿತೀಯಾ
दन्तम्
दन्तौ
दतः / दन्तान्
ತೃತೀಯಾ
दता / दन्तेन
दद्भ्याम् / दन्ताभ्याम्
दद्भिः / दन्तैः
ಚತುರ್ಥೀ
दते / दन्ताय
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
ಪಂಚಮೀ
दतः / दन्तात् / दन्ताद्
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
ಷಷ್ಠೀ
दतः / दन्तस्य
दतोः / दन्तयोः
दताम् / दन्तानाम्
ಸಪ್ತಮೀ
दति / दन्ते
दतोः / दन्तयोः
दत्सु / दन्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दन्तः
दन्तौ
दन्ताः
ಸಂಬೋಧನ
दन्त
दन्तौ
दन्ताः
ದ್ವಿತೀಯಾ
दन्तम्
दन्तौ
दतः / दन्तान्
ತೃತೀಯಾ
दता / दन्तेन
दद्भ्याम् / दन्ताभ्याम्
दद्भिः / दन्तैः
ಚತುರ್ಥೀ
दते / दन्ताय
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
ಪಂಚಮೀ
दतः / दन्तात् / दन्ताद्
दद्भ्याम् / दन्ताभ्याम्
दद्भ्यः / दन्तेभ्यः
ಷಷ್ಠೀ
दतः / दन्तस्य
दतोः / दन्तयोः
दताम् / दन्तानाम्
ಸಪ್ತಮೀ
दति / दन्ते
दतोः / दन्तयोः
दत्सु / दन्तेषु