दधृष् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दधृक् / दधृग्
दधृषौ
दधृषः
ಸಂಬೋಧನ
दधृक् / दधृग्
दधृषौ
दधृषः
ದ್ವಿತೀಯಾ
दधृषम्
दधृषौ
दधृषः
ತೃತೀಯಾ
दधृषा
दधृग्भ्याम्
दधृग्भिः
ಚತುರ್ಥೀ
दधृषे
दधृग्भ्याम्
दधृग्भ्यः
ಪಂಚಮೀ
दधृषः
दधृग्भ्याम्
दधृग्भ्यः
ಷಷ್ಠೀ
दधृषः
दधृषोः
दधृषाम्
ಸಪ್ತಮೀ
दधृषि
दधृषोः
दधृक्षु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दधृक् / दधृग्
दधृषौ
दधृषः
ಸಂಬೋಧನ
दधृक् / दधृग्
दधृषौ
दधृषः
ದ್ವಿತೀಯಾ
दधृषम्
दधृषौ
दधृषः
ತೃತೀಯಾ
दधृषा
दधृग्भ्याम्
दधृग्भिः
ಚತುರ್ಥೀ
दधृषे
दधृग्भ्याम्
दधृग्भ्यः
ಪಂಚಮೀ
दधृषः
दधृग्भ्याम्
दधृग्भ्यः
ಷಷ್ಠೀ
दधृषः
दधृषोः
दधृषाम्
ಸಪ್ತಮೀ
दधृषि
दधृषोः
दधृक्षु