दधनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दधनीयः
दधनीयौ
दधनीयाः
ಸಂಬೋಧನ
दधनीय
दधनीयौ
दधनीयाः
ದ್ವಿತೀಯಾ
दधनीयम्
दधनीयौ
दधनीयान्
ತೃತೀಯಾ
दधनीयेन
दधनीयाभ्याम्
दधनीयैः
ಚತುರ್ಥೀ
दधनीयाय
दधनीयाभ्याम्
दधनीयेभ्यः
ಪಂಚಮೀ
दधनीयात् / दधनीयाद्
दधनीयाभ्याम्
दधनीयेभ्यः
ಷಷ್ಠೀ
दधनीयस्य
दधनीययोः
दधनीयानाम्
ಸಪ್ತಮೀ
दधनीये
दधनीययोः
दधनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दधनीयः
दधनीयौ
दधनीयाः
ಸಂಬೋಧನ
दधनीय
दधनीयौ
दधनीयाः
ದ್ವಿತೀಯಾ
दधनीयम्
दधनीयौ
दधनीयान्
ತೃತೀಯಾ
दधनीयेन
दधनीयाभ्याम्
दधनीयैः
ಚತುರ್ಥೀ
दधनीयाय
दधनीयाभ्याम्
दधनीयेभ्यः
ಪಂಚಮೀ
दधनीयात् / दधनीयाद्
दधनीयाभ्याम्
दधनीयेभ्यः
ಷಷ್ಠೀ
दधनीयस्य
दधनीययोः
दधनीयानाम्
ಸಪ್ತಮೀ
दधनीये
दधनीययोः
दधनीयेषु


ಇತರರು