दधनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दधनीयः
दधनीयौ
दधनीयाः
संबोधन
दधनीय
दधनीयौ
दधनीयाः
द्वितीया
दधनीयम्
दधनीयौ
दधनीयान्
तृतीया
दधनीयेन
दधनीयाभ्याम्
दधनीयैः
चतुर्थी
दधनीयाय
दधनीयाभ्याम्
दधनीयेभ्यः
पंचमी
दधनीयात् / दधनीयाद्
दधनीयाभ्याम्
दधनीयेभ्यः
षष्ठी
दधनीयस्य
दधनीययोः
दधनीयानाम्
सप्तमी
दधनीये
दधनीययोः
दधनीयेषु
 
एक
द्वि
अनेक
प्रथमा
दधनीयः
दधनीयौ
दधनीयाः
सम्बोधन
दधनीय
दधनीयौ
दधनीयाः
द्वितीया
दधनीयम्
दधनीयौ
दधनीयान्
तृतीया
दधनीयेन
दधनीयाभ्याम्
दधनीयैः
चतुर्थी
दधनीयाय
दधनीयाभ्याम्
दधनीयेभ्यः
पञ्चमी
दधनीयात् / दधनीयाद्
दधनीयाभ्याम्
दधनीयेभ्यः
षष्ठी
दधनीयस्य
दधनीययोः
दधनीयानाम्
सप्तमी
दधनीये
दधनीययोः
दधनीयेषु


इतर