ददमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ददमानः
ददमानौ
ददमानाः
ಸಂಬೋಧನ
ददमान
ददमानौ
ददमानाः
ದ್ವಿತೀಯಾ
ददमानम्
ददमानौ
ददमानान्
ತೃತೀಯಾ
ददमानेन
ददमानाभ्याम्
ददमानैः
ಚತುರ್ಥೀ
ददमानाय
ददमानाभ्याम्
ददमानेभ्यः
ಪಂಚಮೀ
ददमानात् / ददमानाद्
ददमानाभ्याम्
ददमानेभ्यः
ಷಷ್ಠೀ
ददमानस्य
ददमानयोः
ददमानानाम्
ಸಪ್ತಮೀ
ददमाने
ददमानयोः
ददमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ददमानः
ददमानौ
ददमानाः
ಸಂಬೋಧನ
ददमान
ददमानौ
ददमानाः
ದ್ವಿತೀಯಾ
ददमानम्
ददमानौ
ददमानान्
ತೃತೀಯಾ
ददमानेन
ददमानाभ्याम्
ददमानैः
ಚತುರ್ಥೀ
ददमानाय
ददमानाभ्याम्
ददमानेभ्यः
ಪಂಚಮೀ
ददमानात् / ददमानाद्
ददमानाभ्याम्
ददमानेभ्यः
ಷಷ್ಠೀ
ददमानस्य
ददमानयोः
ददमानानाम्
ಸಪ್ತಮೀ
ददमाने
ददमानयोः
ददमानेषु


ಇತರರು