ददमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ददमानः
ददमानौ
ददमानाः
संबोधन
ददमान
ददमानौ
ददमानाः
द्वितीया
ददमानम्
ददमानौ
ददमानान्
तृतीया
ददमानेन
ददमानाभ्याम्
ददमानैः
चतुर्थी
ददमानाय
ददमानाभ्याम्
ददमानेभ्यः
पंचमी
ददमानात् / ददमानाद्
ददमानाभ्याम्
ददमानेभ्यः
षष्ठी
ददमानस्य
ददमानयोः
ददमानानाम्
सप्तमी
ददमाने
ददमानयोः
ददमानेषु
 
एक
द्वि
अनेक
प्रथमा
ददमानः
ददमानौ
ददमानाः
सम्बोधन
ददमान
ददमानौ
ददमानाः
द्वितीया
ददमानम्
ददमानौ
ददमानान्
तृतीया
ददमानेन
ददमानाभ्याम्
ददमानैः
चतुर्थी
ददमानाय
ददमानाभ्याम्
ददमानेभ्यः
पञ्चमी
ददमानात् / ददमानाद्
ददमानाभ्याम्
ददमानेभ्यः
षष्ठी
ददमानस्य
ददमानयोः
ददमानानाम्
सप्तमी
ददमाने
ददमानयोः
ददमानेषु


इतर