दङ्घिता ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दङ्घिता
दङ्घिते
दङ्घिताः
ಸಂಬೋಧನ
दङ्घिते
दङ्घिते
दङ्घिताः
ದ್ವಿತೀಯಾ
दङ्घिताम्
दङ्घिते
दङ्घिताः
ತೃತೀಯಾ
दङ्घितया
दङ्घिताभ्याम्
दङ्घिताभिः
ಚತುರ್ಥೀ
दङ्घितायै
दङ्घिताभ्याम्
दङ्घिताभ्यः
ಪಂಚಮೀ
दङ्घितायाः
दङ्घिताभ्याम्
दङ्घिताभ्यः
ಷಷ್ಠೀ
दङ्घितायाः
दङ्घितयोः
दङ्घितानाम्
ಸಪ್ತಮೀ
दङ्घितायाम्
दङ्घितयोः
दङ्घितासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दङ्घिता
दङ्घिते
दङ्घिताः
ಸಂಬೋಧನ
दङ्घिते
दङ्घिते
दङ्घिताः
ದ್ವಿತೀಯಾ
दङ्घिताम्
दङ्घिते
दङ्घिताः
ತೃತೀಯಾ
दङ्घितया
दङ्घिताभ्याम्
दङ्घिताभिः
ಚತುರ್ಥೀ
दङ्घितायै
दङ्घिताभ्याम्
दङ्घिताभ्यः
ಪಂಚಮೀ
दङ्घितायाः
दङ्घिताभ्याम्
दङ्घिताभ्यः
ಷಷ್ಠೀ
दङ्घितायाः
दङ्घितयोः
दङ्घितानाम्
ಸಪ್ತಮೀ
दङ्घितायाम्
दङ्घितयोः
दङ्घितासु


ಇತರರು