दङ्घिता विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दङ्घिता
दङ्घिते
दङ्घिताः
संबोधन
दङ्घिते
दङ्घिते
दङ्घिताः
द्वितीया
दङ्घिताम्
दङ्घिते
दङ्घिताः
तृतीया
दङ्घितया
दङ्घिताभ्याम्
दङ्घिताभिः
चतुर्थी
दङ्घितायै
दङ्घिताभ्याम्
दङ्घिताभ्यः
पंचमी
दङ्घितायाः
दङ्घिताभ्याम्
दङ्घिताभ्यः
षष्ठी
दङ्घितायाः
दङ्घितयोः
दङ्घितानाम्
सप्तमी
दङ्घितायाम्
दङ्घितयोः
दङ्घितासु
 
एक
द्वि
अनेक
प्रथमा
दङ्घिता
दङ्घिते
दङ्घिताः
सम्बोधन
दङ्घिते
दङ्घिते
दङ्घिताः
द्वितीया
दङ्घिताम्
दङ्घिते
दङ्घिताः
तृतीया
दङ्घितया
दङ्घिताभ्याम्
दङ्घिताभिः
चतुर्थी
दङ्घितायै
दङ्घिताभ्याम्
दङ्घिताभ्यः
पञ्चमी
दङ्घितायाः
दङ्घिताभ्याम्
दङ्घिताभ्यः
षष्ठी
दङ्घितायाः
दङ्घितयोः
दङ्घितानाम्
सप्तमी
दङ्घितायाम्
दङ्घितयोः
दङ्घितासु


इतर