दक्षणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
दक्षणीयः
दक्षणीयौ
दक्षणीयाः
ಸಂಬೋಧನ
दक्षणीय
दक्षणीयौ
दक्षणीयाः
ದ್ವಿತೀಯಾ
दक्षणीयम्
दक्षणीयौ
दक्षणीयान्
ತೃತೀಯಾ
दक्षणीयेन
दक्षणीयाभ्याम्
दक्षणीयैः
ಚತುರ್ಥೀ
दक्षणीयाय
दक्षणीयाभ्याम्
दक्षणीयेभ्यः
ಪಂಚಮೀ
दक्षणीयात् / दक्षणीयाद्
दक्षणीयाभ्याम्
दक्षणीयेभ्यः
ಷಷ್ಠೀ
दक्षणीयस्य
दक्षणीययोः
दक्षणीयानाम्
ಸಪ್ತಮೀ
दक्षणीये
दक्षणीययोः
दक्षणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
दक्षणीयः
दक्षणीयौ
दक्षणीयाः
ಸಂಬೋಧನ
दक्षणीय
दक्षणीयौ
दक्षणीयाः
ದ್ವಿತೀಯಾ
दक्षणीयम्
दक्षणीयौ
दक्षणीयान्
ತೃತೀಯಾ
दक्षणीयेन
दक्षणीयाभ्याम्
दक्षणीयैः
ಚತುರ್ಥೀ
दक्षणीयाय
दक्षणीयाभ्याम्
दक्षणीयेभ्यः
ಪಂಚಮೀ
दक्षणीयात् / दक्षणीयाद्
दक्षणीयाभ्याम्
दक्षणीयेभ्यः
ಷಷ್ಠೀ
दक्षणीयस्य
दक्षणीययोः
दक्षणीयानाम्
ಸಪ್ತಮೀ
दक्षणीये
दक्षणीययोः
दक्षणीयेषु


ಇತರರು