त्सरितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
ಸಂಬೋಧನ
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
ದ್ವಿತೀಯಾ
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
ತೃತೀಯಾ
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
ಚತುರ್ಥೀ
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
ಪಂಚಮೀ
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
ಷಷ್ಠೀ
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
ಸಪ್ತಮೀ
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
ಸಂಬೋಧನ
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
ದ್ವಿತೀಯಾ
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
ತೃತೀಯಾ
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
ಚತುರ್ಥೀ
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
ಪಂಚಮೀ
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
ಷಷ್ಠೀ
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
ಸಪ್ತಮೀ
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु


ಇತರರು