त्सरितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
ସମ୍ବୋଧନ
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
ଦ୍ୱିତୀୟା
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
ତୃତୀୟା
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
ଚତୁର୍ଥୀ
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
ପଞ୍ଚମୀ
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
ଷଷ୍ଠୀ
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
ସପ୍ତମୀ
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
ସମ୍ବୋଧନ
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
ଦ୍ୱିତୀୟା
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
ତୃତୀୟା
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
ଚତୁର୍ଥୀ
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
ପଞ୍ଚମୀ
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
ଷଷ୍ଠୀ
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
ସପ୍ତମୀ
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु


ଅନ୍ୟ