त्विषित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्विषितः
त्विषितौ
त्विषिताः
ಸಂಬೋಧನ
त्विषित
त्विषितौ
त्विषिताः
ದ್ವಿತೀಯಾ
त्विषितम्
त्विषितौ
त्विषितान्
ತೃತೀಯಾ
त्विषितेन
त्विषिताभ्याम्
त्विषितैः
ಚತುರ್ಥೀ
त्विषिताय
त्विषिताभ्याम्
त्विषितेभ्यः
ಪಂಚಮೀ
त्विषितात् / त्विषिताद्
त्विषिताभ्याम्
त्विषितेभ्यः
ಷಷ್ಠೀ
त्विषितस्य
त्विषितयोः
त्विषितानाम्
ಸಪ್ತಮೀ
त्विषिते
त्विषितयोः
त्विषितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्विषितः
त्विषितौ
त्विषिताः
ಸಂಬೋಧನ
त्विषित
त्विषितौ
त्विषिताः
ದ್ವಿತೀಯಾ
त्विषितम्
त्विषितौ
त्विषितान्
ತೃತೀಯಾ
त्विषितेन
त्विषिताभ्याम्
त्विषितैः
ಚತುರ್ಥೀ
त्विषिताय
त्विषिताभ्याम्
त्विषितेभ्यः
ಪಂಚಮೀ
त्विषितात् / त्विषिताद्
त्विषिताभ्याम्
त्विषितेभ्यः
ಷಷ್ಠೀ
त्विषितस्य
त्विषितयोः
त्विषितानाम्
ಸಪ್ತಮೀ
त्विषिते
त्विषितयोः
त्विषितेषु


ಇತರರು