त्वावती ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्वावती
त्वावत्यौ
त्वावत्यः
ಸಂಬೋಧನ
त्वावति
त्वावत्यौ
त्वावत्यः
ದ್ವಿತೀಯಾ
त्वावतीम्
त्वावत्यौ
त्वावतीः
ತೃತೀಯಾ
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
ಚತುರ್ಥೀ
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
ಪಂಚಮೀ
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
ಷಷ್ಠೀ
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
ಸಪ್ತಮೀ
त्वावत्याम्
त्वावत्योः
त्वावतीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्वावती
त्वावत्यौ
त्वावत्यः
ಸಂಬೋಧನ
त्वावति
त्वावत्यौ
त्वावत्यः
ದ್ವಿತೀಯಾ
त्वावतीम्
त्वावत्यौ
त्वावतीः
ತೃತೀಯಾ
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
ಚತುರ್ಥೀ
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
ಪಂಚಮೀ
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
ಷಷ್ಠೀ
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
ಸಪ್ತಮೀ
त्वावत्याम्
त्वावत्योः
त्वावतीषु


ಇತರರು