त्वावती ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
त्वावती
त्वावत्यौ
त्वावत्यः
ସମ୍ବୋଧନ
त्वावति
त्वावत्यौ
त्वावत्यः
ଦ୍ୱିତୀୟା
त्वावतीम्
त्वावत्यौ
त्वावतीः
ତୃତୀୟା
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
ଚତୁର୍ଥୀ
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
ପଞ୍ଚମୀ
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
ଷଷ୍ଠୀ
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
ସପ୍ତମୀ
त्वावत्याम्
त्वावत्योः
त्वावतीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
त्वावती
त्वावत्यौ
त्वावत्यः
ସମ୍ବୋଧନ
त्वावति
त्वावत्यौ
त्वावत्यः
ଦ୍ୱିତୀୟା
त्वावतीम्
त्वावत्यौ
त्वावतीः
ତୃତୀୟା
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
ଚତୁର୍ଥୀ
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
ପଞ୍ଚମୀ
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
ଷଷ୍ଠୀ
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
ସପ୍ତମୀ
त्वावत्याम्
त्वावत्योः
त्वावतीषु


ଅନ୍ୟ