त्वाचक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
त्वाचकः
त्वाचकौ
त्वाचकाः
ସମ୍ବୋଧନ
त्वाचक
त्वाचकौ
त्वाचकाः
ଦ୍ୱିତୀୟା
त्वाचकम्
त्वाचकौ
त्वाचकान्
ତୃତୀୟା
त्वाचकेन
त्वाचकाभ्याम्
त्वाचकैः
ଚତୁର୍ଥୀ
त्वाचकाय
त्वाचकाभ्याम्
त्वाचकेभ्यः
ପଞ୍ଚମୀ
त्वाचकात् / त्वाचकाद्
त्वाचकाभ्याम्
त्वाचकेभ्यः
ଷଷ୍ଠୀ
त्वाचकस्य
त्वाचकयोः
त्वाचकानाम्
ସପ୍ତମୀ
त्वाचके
त्वाचकयोः
त्वाचकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
त्वाचकः
त्वाचकौ
त्वाचकाः
ସମ୍ବୋଧନ
त्वाचक
त्वाचकौ
त्वाचकाः
ଦ୍ୱିତୀୟା
त्वाचकम्
त्वाचकौ
त्वाचकान्
ତୃତୀୟା
त्वाचकेन
त्वाचकाभ्याम्
त्वाचकैः
ଚତୁର୍ଥୀ
त्वाचकाय
त्वाचकाभ्याम्
त्वाचकेभ्यः
ପଞ୍ଚମୀ
त्वाचकात् / त्वाचकाद्
त्वाचकाभ्याम्
त्वाचकेभ्यः
ଷଷ୍ଠୀ
त्वाचकस्य
त्वाचकयोः
त्वाचकानाम्
ସପ୍ତମୀ
त्वाचके
त्वाचकयोः
त्वाचकेषु


ଅନ୍ୟ