त्वष्ट ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्वष्टः
त्वष्टौ
त्वष्टाः
ಸಂಬೋಧನ
त्वष्ट
त्वष्टौ
त्वष्टाः
ದ್ವಿತೀಯಾ
त्वष्टम्
त्वष्टौ
त्वष्टान्
ತೃತೀಯಾ
त्वष्टेन
त्वष्टाभ्याम्
त्वष्टैः
ಚತುರ್ಥೀ
त्वष्टाय
त्वष्टाभ्याम्
त्वष्टेभ्यः
ಪಂಚಮೀ
त्वष्टात् / त्वष्टाद्
त्वष्टाभ्याम्
त्वष्टेभ्यः
ಷಷ್ಠೀ
त्वष्टस्य
त्वष्टयोः
त्वष्टानाम्
ಸಪ್ತಮೀ
त्वष्टे
त्वष्टयोः
त्वष्टेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्वष्टः
त्वष्टौ
त्वष्टाः
ಸಂಬೋಧನ
त्वष्ट
त्वष्टौ
त्वष्टाः
ದ್ವಿತೀಯಾ
त्वष्टम्
त्वष्टौ
त्वष्टान्
ತೃತೀಯಾ
त्वष्टेन
त्वष्टाभ्याम्
त्वष्टैः
ಚತುರ್ಥೀ
त्वष्टाय
त्वष्टाभ्याम्
त्वष्टेभ्यः
ಪಂಚಮೀ
त्वष्टात् / त्वष्टाद्
त्वष्टाभ्याम्
त्वष्टेभ्यः
ಷಷ್ಠೀ
त्वष्टस्य
त्वष्टयोः
त्वष्टानाम्
ಸಪ್ತಮೀ
त्वष्टे
त्वष्टयोः
त्वष्टेषु


ಇತರರು