त्वरित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्वरितः
त्वरितौ
त्वरिताः
ಸಂಬೋಧನ
त्वरित
त्वरितौ
त्वरिताः
ದ್ವಿತೀಯಾ
त्वरितम्
त्वरितौ
त्वरितान्
ತೃತೀಯಾ
त्वरितेन
त्वरिताभ्याम्
त्वरितैः
ಚತುರ್ಥೀ
त्वरिताय
त्वरिताभ्याम्
त्वरितेभ्यः
ಪಂಚಮೀ
त्वरितात् / त्वरिताद्
त्वरिताभ्याम्
त्वरितेभ्यः
ಷಷ್ಠೀ
त्वरितस्य
त्वरितयोः
त्वरितानाम्
ಸಪ್ತಮೀ
त्वरिते
त्वरितयोः
त्वरितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्वरितः
त्वरितौ
त्वरिताः
ಸಂಬೋಧನ
त्वरित
त्वरितौ
त्वरिताः
ದ್ವಿತೀಯಾ
त्वरितम्
त्वरितौ
त्वरितान्
ತೃತೀಯಾ
त्वरितेन
त्वरिताभ्याम्
त्वरितैः
ಚತುರ್ಥೀ
त्वरिताय
त्वरिताभ्याम्
त्वरितेभ्यः
ಪಂಚಮೀ
त्वरितात् / त्वरिताद्
त्वरिताभ्याम्
त्वरितेभ्यः
ಷಷ್ಠೀ
त्वरितस्य
त्वरितयोः
त्वरितानाम्
ಸಪ್ತಮೀ
त्वरिते
त्वरितयोः
त्वरितेषु


ಇತರರು