त्वरित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
त्वरितः
त्वरितौ
त्वरिताः
संबोधन
त्वरित
त्वरितौ
त्वरिताः
द्वितीया
त्वरितम्
त्वरितौ
त्वरितान्
तृतीया
त्वरितेन
त्वरिताभ्याम्
त्वरितैः
चतुर्थी
त्वरिताय
त्वरिताभ्याम्
त्वरितेभ्यः
पंचमी
त्वरितात् / त्वरिताद्
त्वरिताभ्याम्
त्वरितेभ्यः
षष्ठी
त्वरितस्य
त्वरितयोः
त्वरितानाम्
सप्तमी
त्वरिते
त्वरितयोः
त्वरितेषु
 
एक
द्वि
अनेक
प्रथमा
त्वरितः
त्वरितौ
त्वरिताः
सम्बोधन
त्वरित
त्वरितौ
त्वरिताः
द्वितीया
त्वरितम्
त्वरितौ
त्वरितान्
तृतीया
त्वरितेन
त्वरिताभ्याम्
त्वरितैः
चतुर्थी
त्वरिताय
त्वरिताभ्याम्
त्वरितेभ्यः
पञ्चमी
त्वरितात् / त्वरिताद्
त्वरिताभ्याम्
त्वरितेभ्यः
षष्ठी
त्वरितस्य
त्वरितयोः
त्वरितानाम्
सप्तमी
त्वरिते
त्वरितयोः
त्वरितेषु


इतर