त्रौकितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
ಸಂಬೋಧನ
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
ದ್ವಿತೀಯಾ
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
ತೃತೀಯಾ
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
ಚತುರ್ಥೀ
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
ಪಂಚಮೀ
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
ಷಷ್ಠೀ
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
ಸಪ್ತಮೀ
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
ಸಂಬೋಧನ
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
ದ್ವಿತೀಯಾ
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
ತೃತೀಯಾ
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
ಚತುರ್ಥೀ
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
ಪಂಚಮೀ
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
ಷಷ್ಠೀ
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
ಸಪ್ತಮೀ
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु


ಇತರರು