त्रौकितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
ସମ୍ବୋଧନ
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
ଦ୍ୱିତୀୟା
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
ତୃତୀୟା
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
ଚତୁର୍ଥୀ
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
ପଞ୍ଚମୀ
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
ଷଷ୍ଠୀ
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
ସପ୍ତମୀ
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
ସମ୍ବୋଧନ
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
ଦ୍ୱିତୀୟା
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
ତୃତୀୟା
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
ଚତୁର୍ଥୀ
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
ପଞ୍ଚମୀ
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
ଷଷ୍ଠୀ
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
ସପ୍ତମୀ
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु


ଅନ୍ୟ