त्रैष्टुपी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्रैष्टुपी
त्रैष्टुप्यौ
त्रैष्टुप्यः
ಸಂಬೋಧನ
त्रैष्टुपि
त्रैष्टुप्यौ
त्रैष्टुप्यः
ದ್ವಿತೀಯಾ
त्रैष्टुपीम्
त्रैष्टुप्यौ
त्रैष्टुपीः
ತೃತೀಯಾ
त्रैष्टुप्या
त्रैष्टुपीभ्याम्
त्रैष्टुपीभिः
ಚತುರ್ಥೀ
त्रैष्टुप्यै
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
ಪಂಚಮೀ
त्रैष्टुप्याः
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
ಷಷ್ಠೀ
त्रैष्टुप्याः
त्रैष्टुप्योः
त्रैष्टुपीनाम्
ಸಪ್ತಮೀ
त्रैष्टुप्याम्
त्रैष्टुप्योः
त्रैष्टुपीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्रैष्टुपी
त्रैष्टुप्यौ
त्रैष्टुप्यः
ಸಂಬೋಧನ
त्रैष्टुपि
त्रैष्टुप्यौ
त्रैष्टुप्यः
ದ್ವಿತೀಯಾ
त्रैष्टुपीम्
त्रैष्टुप्यौ
त्रैष्टुपीः
ತೃತೀಯಾ
त्रैष्टुप्या
त्रैष्टुपीभ्याम्
त्रैष्टुपीभिः
ಚತುರ್ಥೀ
त्रैष्टुप्यै
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
ಪಂಚಮೀ
त्रैष्टुप्याः
त्रैष्टुपीभ्याम्
त्रैष्टुपीभ्यः
ಷಷ್ಠೀ
त्रैष्टुप्याः
त्रैष्टुप्योः
त्रैष्टुपीनाम्
ಸಪ್ತಮೀ
त्रैष्टुप्याम्
त्रैष्टुप्योः
त्रैष्टुपीषु


ಇತರರು