त्रासयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्रासयितव्यः
त्रासयितव्यौ
त्रासयितव्याः
ಸಂಬೋಧನ
त्रासयितव्य
त्रासयितव्यौ
त्रासयितव्याः
ದ್ವಿತೀಯಾ
त्रासयितव्यम्
त्रासयितव्यौ
त्रासयितव्यान्
ತೃತೀಯಾ
त्रासयितव्येन
त्रासयितव्याभ्याम्
त्रासयितव्यैः
ಚತುರ್ಥೀ
त्रासयितव्याय
त्रासयितव्याभ्याम्
त्रासयितव्येभ्यः
ಪಂಚಮೀ
त्रासयितव्यात् / त्रासयितव्याद्
त्रासयितव्याभ्याम्
त्रासयितव्येभ्यः
ಷಷ್ಠೀ
त्रासयितव्यस्य
त्रासयितव्ययोः
त्रासयितव्यानाम्
ಸಪ್ತಮೀ
त्रासयितव्ये
त्रासयितव्ययोः
त्रासयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्रासयितव्यः
त्रासयितव्यौ
त्रासयितव्याः
ಸಂಬೋಧನ
त्रासयितव्य
त्रासयितव्यौ
त्रासयितव्याः
ದ್ವಿತೀಯಾ
त्रासयितव्यम्
त्रासयितव्यौ
त्रासयितव्यान्
ತೃತೀಯಾ
त्रासयितव्येन
त्रासयितव्याभ्याम्
त्रासयितव्यैः
ಚತುರ್ಥೀ
त्रासयितव्याय
त्रासयितव्याभ्याम्
त्रासयितव्येभ्यः
ಪಂಚಮೀ
त्रासयितव्यात् / त्रासयितव्याद्
त्रासयितव्याभ्याम्
त्रासयितव्येभ्यः
ಷಷ್ಠೀ
त्रासयितव्यस्य
त्रासयितव्ययोः
त्रासयितव्यानाम्
ಸಪ್ತಮೀ
त्रासयितव्ये
त्रासयितव्ययोः
त्रासयितव्येषु


ಇತರರು