त्रायोदश ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्रायोदशः
त्रायोदशौ
त्रायोदशाः
ಸಂಬೋಧನ
त्रायोदश
त्रायोदशौ
त्रायोदशाः
ದ್ವಿತೀಯಾ
त्रायोदशम्
त्रायोदशौ
त्रायोदशान्
ತೃತೀಯಾ
त्रायोदशेन
त्रायोदशाभ्याम्
त्रायोदशैः
ಚತುರ್ಥೀ
त्रायोदशाय
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
ಪಂಚಮೀ
त्रायोदशात् / त्रायोदशाद्
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
ಷಷ್ಠೀ
त्रायोदशस्य
त्रायोदशयोः
त्रायोदशानाम्
ಸಪ್ತಮೀ
त्रायोदशे
त्रायोदशयोः
त्रायोदशेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्रायोदशः
त्रायोदशौ
त्रायोदशाः
ಸಂಬೋಧನ
त्रायोदश
त्रायोदशौ
त्रायोदशाः
ದ್ವಿತೀಯಾ
त्रायोदशम्
त्रायोदशौ
त्रायोदशान्
ತೃತೀಯಾ
त्रायोदशेन
त्रायोदशाभ्याम्
त्रायोदशैः
ಚತುರ್ಥೀ
त्रायोदशाय
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
ಪಂಚಮೀ
त्रायोदशात् / त्रायोदशाद्
त्रायोदशाभ्याम्
त्रायोदशेभ्यः
ಷಷ್ಠೀ
त्रायोदशस्य
त्रायोदशयोः
त्रायोदशानाम्
ಸಪ್ತಮೀ
त्रायोदशे
त्रायोदशयोः
त्रायोदशेषु


ಇತರರು