त्रायक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्रायकः
त्रायकौ
त्रायकाः
ಸಂಬೋಧನ
त्रायक
त्रायकौ
त्रायकाः
ದ್ವಿತೀಯಾ
त्रायकम्
त्रायकौ
त्रायकान्
ತೃತೀಯಾ
त्रायकेण
त्रायकाभ्याम्
त्रायकैः
ಚತುರ್ಥೀ
त्रायकाय
त्रायकाभ्याम्
त्रायकेभ्यः
ಪಂಚಮೀ
त्रायकात् / त्रायकाद्
त्रायकाभ्याम्
त्रायकेभ्यः
ಷಷ್ಠೀ
त्रायकस्य
त्रायकयोः
त्रायकाणाम्
ಸಪ್ತಮೀ
त्रायके
त्रायकयोः
त्रायकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्रायकः
त्रायकौ
त्रायकाः
ಸಂಬೋಧನ
त्रायक
त्रायकौ
त्रायकाः
ದ್ವಿತೀಯಾ
त्रायकम्
त्रायकौ
त्रायकान्
ತೃತೀಯಾ
त्रायकेण
त्रायकाभ्याम्
त्रायकैः
ಚತುರ್ಥೀ
त्रायकाय
त्रायकाभ्याम्
त्रायकेभ्यः
ಪಂಚಮೀ
त्रायकात् / त्रायकाद्
त्रायकाभ्याम्
त्रायकेभ्यः
ಷಷ್ಠೀ
त्रायकस्य
त्रायकयोः
त्रायकाणाम्
ಸಪ್ತಮೀ
त्रायके
त्रायकयोः
त्रायकेषु


ಇತರರು