त्रस्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्रस्तः
त्रस्तौ
त्रस्ताः
ಸಂಬೋಧನ
त्रस्त
त्रस्तौ
त्रस्ताः
ದ್ವಿತೀಯಾ
त्रस्तम्
त्रस्तौ
त्रस्तान्
ತೃತೀಯಾ
त्रस्तेन
त्रस्ताभ्याम्
त्रस्तैः
ಚತುರ್ಥೀ
त्रस्ताय
त्रस्ताभ्याम्
त्रस्तेभ्यः
ಪಂಚಮೀ
त्रस्तात् / त्रस्ताद्
त्रस्ताभ्याम्
त्रस्तेभ्यः
ಷಷ್ಠೀ
त्रस्तस्य
त्रस्तयोः
त्रस्तानाम्
ಸಪ್ತಮೀ
त्रस्ते
त्रस्तयोः
त्रस्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्रस्तः
त्रस्तौ
त्रस्ताः
ಸಂಬೋಧನ
त्रस्त
त्रस्तौ
त्रस्ताः
ದ್ವಿತೀಯಾ
त्रस्तम्
त्रस्तौ
त्रस्तान्
ತೃತೀಯಾ
त्रस्तेन
त्रस्ताभ्याम्
त्रस्तैः
ಚತುರ್ಥೀ
त्रस्ताय
त्रस्ताभ्याम्
त्रस्तेभ्यः
ಪಂಚಮೀ
त्रस्तात् / त्रस्ताद्
त्रस्ताभ्याम्
त्रस्तेभ्यः
ಷಷ್ಠೀ
त्रस्तस्य
त्रस्तयोः
त्रस्तानाम्
ಸಪ್ತಮೀ
त्रस्ते
त्रस्तयोः
त्रस्तेषु


ಇತರರು