त्रपणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्रपणीयः
त्रपणीयौ
त्रपणीयाः
ಸಂಬೋಧನ
त्रपणीय
त्रपणीयौ
त्रपणीयाः
ದ್ವಿತೀಯಾ
त्रपणीयम्
त्रपणीयौ
त्रपणीयान्
ತೃತೀಯಾ
त्रपणीयेन
त्रपणीयाभ्याम्
त्रपणीयैः
ಚತುರ್ಥೀ
त्रपणीयाय
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
ಪಂಚಮೀ
त्रपणीयात् / त्रपणीयाद्
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
ಷಷ್ಠೀ
त्रपणीयस्य
त्रपणीययोः
त्रपणीयानाम्
ಸಪ್ತಮೀ
त्रपणीये
त्रपणीययोः
त्रपणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्रपणीयः
त्रपणीयौ
त्रपणीयाः
ಸಂಬೋಧನ
त्रपणीय
त्रपणीयौ
त्रपणीयाः
ದ್ವಿತೀಯಾ
त्रपणीयम्
त्रपणीयौ
त्रपणीयान्
ತೃತೀಯಾ
त्रपणीयेन
त्रपणीयाभ्याम्
त्रपणीयैः
ಚತುರ್ಥೀ
त्रपणीयाय
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
ಪಂಚಮೀ
त्रपणीयात् / त्रपणीयाद्
त्रपणीयाभ्याम्
त्रपणीयेभ्यः
ಷಷ್ಠೀ
त्रपणीयस्य
त्रपणीययोः
त्रपणीयानाम्
ಸಪ್ತಮೀ
त्रपणीये
त्रपणीययोः
त्रपणीयेषु


ಇತರರು