त्रन्दक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्रन्दकः
त्रन्दकौ
त्रन्दकाः
ಸಂಬೋಧನ
त्रन्दक
त्रन्दकौ
त्रन्दकाः
ದ್ವಿತೀಯಾ
त्रन्दकम्
त्रन्दकौ
त्रन्दकान्
ತೃತೀಯಾ
त्रन्दकेन
त्रन्दकाभ्याम्
त्रन्दकैः
ಚತುರ್ಥೀ
त्रन्दकाय
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
ಪಂಚಮೀ
त्रन्दकात् / त्रन्दकाद्
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
ಷಷ್ಠೀ
त्रन्दकस्य
त्रन्दकयोः
त्रन्दकानाम्
ಸಪ್ತಮೀ
त्रन्दके
त्रन्दकयोः
त्रन्दकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्रन्दकः
त्रन्दकौ
त्रन्दकाः
ಸಂಬೋಧನ
त्रन्दक
त्रन्दकौ
त्रन्दकाः
ದ್ವಿತೀಯಾ
त्रन्दकम्
त्रन्दकौ
त्रन्दकान्
ತೃತೀಯಾ
त्रन्दकेन
त्रन्दकाभ्याम्
त्रन्दकैः
ಚತುರ್ಥೀ
त्रन्दकाय
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
ಪಂಚಮೀ
त्रन्दकात् / त्रन्दकाद्
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
ಷಷ್ಠೀ
त्रन्दकस्य
त्रन्दकयोः
त्रन्दकानाम्
ಸಪ್ತಮೀ
त्रन्दके
त्रन्दकयोः
त्रन्दकेषु


ಇತರರು