त्रन्दक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
त्रन्दकः
त्रन्दकौ
त्रन्दकाः
ସମ୍ବୋଧନ
त्रन्दक
त्रन्दकौ
त्रन्दकाः
ଦ୍ୱିତୀୟା
त्रन्दकम्
त्रन्दकौ
त्रन्दकान्
ତୃତୀୟା
त्रन्दकेन
त्रन्दकाभ्याम्
त्रन्दकैः
ଚତୁର୍ଥୀ
त्रन्दकाय
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
ପଞ୍ଚମୀ
त्रन्दकात् / त्रन्दकाद्
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
ଷଷ୍ଠୀ
त्रन्दकस्य
त्रन्दकयोः
त्रन्दकानाम्
ସପ୍ତମୀ
त्रन्दके
त्रन्दकयोः
त्रन्दकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
त्रन्दकः
त्रन्दकौ
त्रन्दकाः
ସମ୍ବୋଧନ
त्रन्दक
त्रन्दकौ
त्रन्दकाः
ଦ୍ୱିତୀୟା
त्रन्दकम्
त्रन्दकौ
त्रन्दकान्
ତୃତୀୟା
त्रन्दकेन
त्रन्दकाभ्याम्
त्रन्दकैः
ଚତୁର୍ଥୀ
त्रन्दकाय
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
ପଞ୍ଚମୀ
त्रन्दकात् / त्रन्दकाद्
त्रन्दकाभ्याम्
त्रन्दकेभ्यः
ଷଷ୍ଠୀ
त्रन्दकस्य
त्रन्दकयोः
त्रन्दकानाम्
ସପ୍ତମୀ
त्रन्दके
त्रन्दकयोः
त्रन्दकेषु


ଅନ୍ୟ